Bhagavad Gita Chapter 2 Verse 42

Bhagavad Gita: Verse 2.42

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ २-४२॥


yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ
vedavādaratāḥ pārtha nānyadastīti vādinaḥ


Meaning:

Flowery speech is uttered by the unwise, taking pleasure in the eulogising words of VEDAS, O Partha, saying, There is nothing else.


yāmimāṃ = all these; puṣpitāṃ = flowery; vācaṃ = words; pravadanti = say; avipaścitaḥ = men with a poor fund of knowledge; vedavādaratāḥ = supposed followers of the Vedas; pārtha = O son of Pritha; na = never; anyat = anything else; asti = there is; iti = thus; vādinaḥ = the advocates;

Bhagavad Gita Chapter 2 Verse 42

Bhagavad Gita Chapter 2 Summary