Site icon Bhagavad Gita Society

Bhagavad Gita Chapter 2 Verse 58

Bhagavad Gita: Verse 2.58

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥


yadā saṃharate cāyaṃ kūrmo’ṅgānīva sarvaśaḥ
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā


Meaning:

When, like the tortoise which withdraws its limbs from all sides, he withdraws his senses from the sense-objects then his Wisdom becomes steady.


yadā = when; saṃharate = winds up; ca = also; ayaṃ = he; kūrmaḥ = tortoise; aṅgāni = limbs; iva = like; sarvaśaḥ = altogether; indriyāṇi = senses; indriyārthebhyaḥ = from the sense objects; tasya = his; prajñā = consciousness; pratiṣṭhitā = fixed.;


Bhagavad Gita Chapter 2 Summary

Exit mobile version