Bhagavad Gita Chapter 2 Verse 61

Bhagavad Gita: Verse 2.61

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥


tāni sarvāṇi saṃyamya yukta āsīta matparaḥ
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā


Meaning:

Having restrained them all, he should sit steadfast, intent on Me; his Wisdom is steady, whose senses are under control.


tāni = those senses; sarvāṇi = all; saṃyamya = keeping under control; yuktaḥ = engaged; āsīta = should be situated; matparaḥ = in relationship with Me; vaśe = in full subjugation; hi = certainly; yasya = one whose; indriyāṇi = senses; tasya = his; prajñā = consciousness; pratiṣṭhitā = fixed.;

Bhagavad Gita Chapter 2 Verse 61

Bhagavad Gita Chapter 2 Summary