Bhagavad Gita Chapter 2 Verse 62

Bhagavad Gita: Verse 2.62

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२॥


dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate
saṅgātsañjāyate kāmaḥ kāmātkrodho’bhijāyate


Meaning:

When a man thinks of objects, attachment for them arises; from attachment desire is born; from desire arises anger


dhyāyataḥ = while contemplating; viṣayān = sense objects; puṃsaḥ = of a person; saṅgaḥ = attachment; teṣu = in the sense objects; upajāyate = develops; saṅgāt = from attachment; sañjāyate = develops; kāmaḥ = desire; kāmāt = from desire;

Bhagavad Gita Chapter 2 Verse 62

Bhagavad Gita Chapter 2 Summary