Bhagavad Gita Chapter 1 Verse 1

Bhagavad Gita: Verse 1.1

धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१॥


dhṛtarāṣṭra uvāca
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya


Meaning:

Dhritarashtra said: What did the sons of Pandu and also my people do when, desirous to fight, they assembled together on the holy plain of Kurukshetra, O Sanjaya?


dhṛtarāṣṭra uvāca = King Dhritarashtra said; dharmakṣetre = in the place of pilgrimage; kurukṣetre = in the place named Kuruksetra; samavetāḥ = assembled; yuyutsavaḥ = desiring to fight; māmakāḥ = my party (sons); pāṇḍavāḥ = the sons of Pandu; ca = and; eva = certainly; kiṃ = what; akurvata = did they do; sañjaya = O Sanjaya.;

Bhagavad Gita Chapter 1 Verse 1

Bhagavad Gita Chapter 1 Summary