Bhagavad Gita Chapter 1 Verse 11

Bhagavad Gita: Verse 1.11

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १-११॥


ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi


Meaning:

Therefore do you all, stationed in your respective positions in the several divisions of the army, protect Bhishma alone.


ayaneṣu = in the strategic points; ca = also; sarveṣu = everywhere; yathābhāgaṃ = as differently arranged; avasthitāḥ = situated; bhīṣmaṃ = unto Grandfather Bhishma; eva = certainly; abhirakṣantu = should give support; bhavantaḥ = you; sarva = all respectively; eva hi = certainly.;

Bhagavad Gita Chapter 1 Verse 11

Bhagavad Gita Chapter 1 Summary