Bhagavad Gita Chapter 1 Verse 14

Bhagavad Gita: Verse 1.14

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥


tataḥ śvetairhayairyukte mahati syandane sthitau
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ


Meaning:

Then, also Madhava and the son of Pandu, seated in their magnificent chariot yoked with white horses, blew their divine conches.


tataḥ = thereafter; śvetaiḥ = with white; hayaiḥ = horses; yukte = being yoked; mahati = in a great; syandane = chariot; sthitau = situated; mādhavaḥ = Krishna (the husband of the goddess of fortune); pāṇḍavaḥ = Arjuna (the son of Pandu); ca = also; eva = certainly; divyau = transcendental; śaṅkhau = conchshells; pradadhmatuḥ = sounded.;

Bhagavad Gita Chapter 1 Verse 14

Bhagavad Gita Chapter 1 Summary