Bhagavad Gita Chapter 1 Verse 16

Bhagavad Gita: Verse 1.16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६॥


anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau


Meaning:

King Yudhisthira, the son of Kunti, blew the Anantavijaya; Nakula and Sahadeva blew the Sughosha and the Manipushpaka.


anantavijayaṃ = the conch named Ananta-vijaya; rājā = the king; kuntīputraḥ = the son of Kunti; yudhiṣṭhiraḥ = Yudhisthira; nakulaḥ = Nakula; sahadevaḥ = Sahadeva; ca = and; sughoṣamaṇipuṣpakau = the conches named Sughosa and Manipuspaka;

Bhagavad Gita Chapter 1 Verse 16

Bhagavad Gita Chapter 1 Summary