Bhagavad Gita Chapter 1 Verse 20

Bhagavad Gita: Verse 1.20

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ।
हृषीकेशं तदा वाक्यमिदमाह महीपते ॥ १-२०॥


atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate


Meaning:

Then, seeing the people of Dhritarashtra’s party standing arrayed and the discharge of weapons about to begin, Arjuna, the son of Pandu, whose ensign was a monkey, took up his bow and said these words to Krishna (Hrishikesha) , O Lord of the Earth!


atha = thereupon; vyavasthitān = situated; dṛṣṭvā = looking upon; dhārtarāṣṭrān = the sons of Dhritarashtra; kapidhvajaḥ = he whose flag was marked with Hanuman; pravṛtte = while about to engage; śastrasampāte = in releasing his arrows; dhanuḥ = bow; udyamya = taking up; pāṇḍavaḥ = the son of Pandu (Arjuna); hṛṣīkeśaṃ = unto Lord Krishna; tadā = at that time; vākyaṃ = words; idaṃ = these; āha = said; mahīpate = O King.;

Bhagavad Gita Chapter 1 Verse 20

Bhagavad Gita Chapter 1 Summary