Bhagavad Gita Chapter 1 Verse 34

Bhagavad Gita: Verse 1.34

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ १-३४॥


ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā


Meaning:

Teachers, fathers, sons and also grandfathers, maternal uncles, fathers-in-law, grandsons, brothers-in-law and other relatives.


ācāryāḥ = teachers; pitaraḥ = fathers; putrāḥ = sons; tathā = as well as; eva = certainly; ca = also; pitāmahāḥ = grandfathers; mātulāḥ = maternal uncles; śvaśūrāḥ = fathers-in-law; pautrāḥ = grandsons; śyālāḥ = brothers-in-law; sambandhinaḥ = relatives; tathā = as well as;

Bhagavad Gita Chapter 1 Verse 34

Bhagavad Gita Chapter 1 Summary