Bhagavad Gita Chapter 1 Verse 4

Bhagavad Gita: Verse 1.4

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४॥


atra śūrā maheṣvāsā bhīmārjunasamā yudhi
yuyudhāno virāṭaśca drupadaśca mahārathaḥ


Meaning:

Here are heroes, mighty archers, equal in battle to Bhima and Arjuna, Yuyudhana, Virata and Drupada, each commanding eleven-thousand archers.


atra = here; śūrāḥ = heroes; maheśvāsāḥ = mighty bowmen; bhīmārjuna = to Bhima and Arjuna; samāḥ = equal; yudhi = in the fight; yuyudhānaḥ = Yuyudhana; virāṭaḥ = Virata; ca = also; drupadaḥ = Drupada; ca = also; mahārathaḥ = great fighter.;

Bhagavad Gita Chapter 1 Verse 4

Bhagavad Gita Chapter 1 Summary