Bhagavad Gita Chapter 1 Verse 5

Bhagavad Gita: Verse 1.5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५॥


dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān
purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ


Meaning:

Dhrishtaketu, Chekitana, and the valiant king of Kashi, Purujit and Kuntibhoja and Saibya, the best of men.


dhṛṣṭaketuḥ = Dhrishtaketu; cekitānaḥ = Cekitana; kāśirājaḥ = Kasiraja; ca = also; vīryavān = very powerful; purujit = Purujit; kuntibhojaḥ = Kuntibhoja; ca = and; śaibyaḥ = Saibya; ca = and; narapuṅgavaḥ = hero in human society.;

Bhagavad Gita Chapter 1 Verse 5

Bhagavad Gita Chapter 1 Summary