Bhagavad Gita Chapter 1 Verse 6

Bhagavad Gita: Verse 1.6

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६॥


yudhāmanyuśca vikrānta uttamaujāśca vīryavān
saubhadro draupadeyāśca sarva eva mahārathāḥ


Meaning:

The strong Yudhamanyu and the brave Uttamaujas, the son of Subhadra and the sons of Draupadi, all of them, divisional commanders.


yudhāmanyuḥ = Yudhamanyu; ca = and; vikrāntaḥ = mighty; uttamaujāḥ = Uttamauja; ca = and; vīryavān = very powerful; saubhadraḥ = the son of Subhadra; draupadeyāḥ = the sons of Draupadi; ca = and; sarve = all; eva = certainly; mahārathāḥ = great chariot fighters.;

Bhagavad Gita Chapter 1 Verse 6

Bhagavad Gita Chapter 1 Summary