Bhagavad Gita Chapter 2 Verse 1

Bhagavad Gita: Verse 2.1

सञ्जय उवाच ।
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥


sañjaya uvāca
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ


Meaning:

Sanjaya said: To him who was thus overcome with pity and despondency, with eyes full of tears and agitated, Madhusudana spoke these words.


sañjaya uvāca = Sanjaya said; taṃ = unto Arjuna; tathā = thus; kṛpayā = by compassion; āviṣṭaṃ = overwhelmed; aśrūpūrṇākula = full of tears; īkṣaṇaṃ = eyes; viṣīdantaṃ = lamenting; idaṃ = these; vākyaṃ = words; uvāca = said; madhusūdanaḥ = the killer of Madhu.;

Bhagavad Gita Chapter 2 Verse 1

Bhagavad Gita Chapter 2 Summary