Bhagavad Gita Chapter 2 Verse 12

Bhagavad Gita: Verse 2.12

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २-१२॥


na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param


Meaning:

It is not that at any time (in the past) , indeed, was I not, nor were you, nor these rulers of men. Nor, verily, shall we all ever cease to be hereafter.


na = never; tu = but; eva = certainly; ahaṃ = I; jātu = at any time; na = did not; āsaṃ = exist; na = not; tvaṃ = you; na = not; ime = all these; janādhipaḥ = kings; na = never; ca = also; eva = certainly; na = not; bhaviṣyāmaḥ = shall exist; sarve vayaṃ = all of us; ataḥ paraṃ = hereafter.;

Bhagavad Gita Chapter 2 Verse 12

Bhagavad Gita Chapter 2 Summary