Bhagavad Gita Chapter 2 Verse 24

Bhagavad Gita: Verse 2.24

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४॥


acchedyo’yamadāhyo’yamakledyo’śoṣya eva ca
nityaḥ sarvagataḥ sthāṇuracalo’yaṃ sanātanaḥ


Meaning:

This Self cannot be cut, nor burnt, nor moistened, nor dried up. It is eternal, all-pervading, stable immovable and ancient.


acchedyaḥ = unbreakable; ayaṃ = this soul; adāhyaḥ = unable to be burned; ayaṃ = this soul; akledyaḥ = insoluble; aśoṣyaḥ = not able to be dried; eva = certainly; ca = and; nityaḥ = everlasting; sarvagataḥ = all-pervading; sthāṇuḥ = unchangeable; acalaḥ = immovable; ayaṃ = this soul; sanātanaḥ = eternally the same.;

Bhagavad Gita Chapter 2 Verse 24

Bhagavad Gita Chapter 2 Summary