Site icon Bhagavad Gita Society

Bhagavad Gita Chapter 2 Verse 30

Bhagavad Gita: Verse 2.30

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ २-३०॥


dehī nityamavadhyo’yaṃ dehe sarvasya bhārata
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi


Meaning:

This, the Indweller in the body of everyone is ever indestructible, O Bharata; and, therefore, you should not grieve for any creature.


dehī = the owner of the material body; nityaṃ = eternally; avadhyaḥ = cannot be killed; ayaṃ = this soul; dehe = in the body; sarvasya = of everyone; bhārata = O descendant of Bharata; tasmāt = therefore; sarvāṇi = all; bhūtāni = living entities (that are born); na = never; tvaṃ = you; śocituṃ = to lament; arhasi = deserve.;


Bhagavad Gita Chapter 2 Summary

Exit mobile version