Site icon Bhagavad Gita Society

Bhagavad Gita Chapter 2 Verse 33

Bhagavad Gita: Verse 2.33

अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २-३३॥


atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi


Meaning:

But, if you will not fight this righteous war, then, having abandoned your own duty and fame, you shall incur sin.


atha = therefore; cet = if; tvaṃ = you; imaṃ = this; dharmyaṃ = as a religious duty; saṃgrāmaṃ = fighting; na = do not; kariṣyasi = perform; tataḥ = then; svadharmaṃ = your religious duty; kīrtiṃ = reputation; ca = also; hitvā = losing; pāpaṃ = sinful reaction; avāpsyasi = will gain.;


Bhagavad Gita Chapter 2 Summary

Exit mobile version