Site icon Bhagavad Gita Society

Bhagavad Gita Chapter 2 Verse 37

Bhagavad Gita: Verse 2.37

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ २-३७॥


hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ


Meaning:

Slain, you will obtain heaven; victorious you will enjoy the earth; therefore, stand up, O son of Kunti, determined to fight.


hataḥ = being killed; = either; prāpsyasi = you gain; svargaṃ = the heavenly kingdom; jitvā = by conquering; = or; bhokṣyase = you enjoy; mahīṃ = the world; tasmāt = therefore; uttiṣṭha = get up; kaunteya = O son of Kunti; yuddhāya = to fight; kṛta = determined; niścayaḥ = in certainty.;


Bhagavad Gita Chapter 2 Summary

Exit mobile version