Site icon Bhagavad Gita Society

Bhagavad Gita Chapter 2 Verse 40

Bhagavad Gita: Verse 2.40

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २-४०॥


nehābhikramanāśo’sti pratyavāyo na vidyate
svalpamapyasya dharmasya trāyate mahato bhayāt


Meaning:

In this there is no loss of effort, nor is there any harm (production of contrary results) . Even a little of this knowledge, even a little practice of the YOGA, protects one from the great fear.


na = there is not; iha = in this yoga; abhikrama = in endeavoring; nāśaḥ = loss; asti = there is; pratyavāyaḥ = diminution; na = never; vidyate = there is; svalpaṃ = a little; api = although; asya = of this; dharmasya = occupation; trāyate = releases; mahataḥ = from very great; bhayāt = danger.;


Bhagavad Gita Chapter 2 Summary

Exit mobile version