Site icon Bhagavad Gita Society

Bhagavad Gita Chapter 2 Verse 48

Bhagavad Gita: Verse 2.48

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २-४८॥


yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate


Meaning:

Perform action, O Dhananjaya, abandoning attachment, being steadfast in YOGA, and balanced in success and failure. Evenness of mind is called YOGA.


yogasthaḥ = equipoised; kuru = perform; karmāṇi = your duties; saṅgaṃ = attachment; tyaktvā = giving up; dhanañjaya = O Arjuna; siddhyasiddhyoḥ = in success and failure; samaḥ = equipoised; bhūtvā = becoming; samatvaṃ = equanimity; yogaḥ = yoga; ucyate = is called.;


Bhagavad Gita Chapter 2 Summary

Exit mobile version