Bhagavad Gita Chapter 2 Verse 57

Bhagavad Gita: Verse 2.57

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥


yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā


Meaning:

He who is everywhere without attachment, on meeting with anything good or bad, who neither rejoices nor hates, his Wisdom is fixed.


yaḥ = one who; sarvatra = everywhere; anabhisnehaḥ = without affection; tat = that; tat = that; prāpya = achieving; śubha = good; aśubhaṃ = evil; na = never; abhinandatī = praises; na = never; dveṣṭi = envies; tasya = his; prajñā = perfect knowledge; pratiṣṭhitā = fixed.;

Bhagavad Gita Chapter 2 Verse 57

Bhagavad Gita Chapter 2 Summary