Bhagavad Gita Chapter 2 Verse 68

Bhagavad Gita: Verse 2.68

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥


tasmādyasya mahābāho nigṛhītāni sarvaśaḥ
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā


Meaning:

Therefore, O Mighty-armed, his knowledge is steady whose senses are completely restrained from sense-objects.


tasmāt = therefore; yasya = whose; mahābāho = O mighty-armed one; nigṛhītāni = so curbed down; sarvaśaḥ = all around; indriyāṇi = the senses; indriyārthebhyaḥ = from sense objects; tasya = his; prajñā = intelligence; pratiṣṭhitā = fixed.;

Bhagavad Gita Chapter 2 Verse 68

Bhagavad Gita Chapter 2 Summary