Bhagavad Gita Chapter 2 Verse 70

Bhagavad Gita: Verse 2.70

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥ २-७०॥


āpūryamāṇamacalapratiṣṭhaṃ
samudramāpaḥ praviśanti yadvat
tadvatkāmā yaṃ praviśanti sarve
sa śāntimāpnoti na kāmakāmī


Meaning:

He attains Peace into whom all desires enter as waters enter the ocean, which, filled from all sides, remains unmoved; but not the desirer of desires.


āpuryamāṇaṃ = always being filled; acalapratiṣṭhaṃ = steadily situated; samudraṃ = the ocean; āpaḥ = waters; praviśanti = enter; yadvat = as; tadvat = so; kāmāḥ = desires; yaṃ = unto whom; praviśanti = enter; sarve = all; saḥ = that person; śāntiṃ = peace; āpnoti = achieves; na = not; kāmakāmī = one who desires to fulfill desires.;

Bhagavad Gita Chapter 2 Verse 70

Bhagavad Gita Chapter 2 Summary