Bhagavad Gita Chapter 2 Verse 72

Bhagavad Gita: Verse 2.72

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २-७२॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ॥ २॥


eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati
sthitvāsyāmantakāle’pi brahmanirvāṇamṛcchati

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
sāṅkhyayogo nāma dvitīyo’dhyāyaḥ


Meaning:

This is the BRAHMIC -state, O Son of Pritha. Attaining this, none is deluded. Being established therein, even at the end of life, one attains to oneness with BRAHMAN.


eṣā = this; brāhmī = spiritual; sthitiḥ = situation; pārtha = O son of Pritha; na = never; enaṃ = this; prāpya = achieving; vimuhyati = one is bewildered; sthitvā = being situated; asyāṃ = in this; antakāle = at the end of life; api = also; brahmanirvāṇaṃ = the spiritual kingdom of God; ṛcchati = one attains.;

Bhagavad Gita Chapter 2 Verse 72

Bhagavad Gita Chapter 2 Summary