Site icon Bhagavad Gita Society

Bhagavad Gita Chapter 5 Verse 5

Bhagavad Gita: Verse 5.5

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५-५॥


yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate
ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati


Meaning:

That place which is reached by the SANKHYAS (JNANIS) is also reached by the YOGINS (KARMA-YOGINS) . He sees who sees SANKHYA and YOGA as one.


yat = what; sāṅkhyaiḥ = by means of Sankhya philosophy; prāpyate = is achieved; sthānaṃ = place; tat = that; yogaiḥ = by devotional service; api = also; gamyate = one can attain; ekaṃ = one; sāṅkhyaṃ = analytical study; ca = and; yogaṃ = action in devotion; ca = and; yaḥ = one who; paśyati = sees; saḥ = he; paśyati = actually sees.;


Bhagavad Gita Chapter 5 Summary

Exit mobile version