Tag Archives: Arjuna Yoga

Bhagavad Gita Chapter 2 Verse 71

Bhagavad Gita: Verse 2.71

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २-७१॥


vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati


Meaning:

That man attains peace who, abandoning all desires, moves about without longing, without the sense of ‘l-ness’ and ‘my-ness. ‘


vihāya = giving up; kāmān = material desires for sense gratification; yaḥ = who; sarvān = all; pumān = a person; carati = lives; niḥspṛhaḥ = desireless; nirmamaḥ = without a sense of proprietorship; nirahaṅkāraḥ = without false ego; saḥ = he; śāntiṃ = perfect peace; adhigacchati = attains.;

Bhagavad Gita Chapter 2 Verse 71

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 72

Bhagavad Gita: Verse 2.72

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २-७२॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ॥ २॥


eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati
sthitvāsyāmantakāle’pi brahmanirvāṇamṛcchati

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
sāṅkhyayogo nāma dvitīyo’dhyāyaḥ


Meaning:

This is the BRAHMIC -state, O Son of Pritha. Attaining this, none is deluded. Being established therein, even at the end of life, one attains to oneness with BRAHMAN.


eṣā = this; brāhmī = spiritual; sthitiḥ = situation; pārtha = O son of Pritha; na = never; enaṃ = this; prāpya = achieving; vimuhyati = one is bewildered; sthitvā = being situated; asyāṃ = in this; antakāle = at the end of life; api = also; brahmanirvāṇaṃ = the spiritual kingdom of God; ṛcchati = one attains.;

Bhagavad Gita Chapter 2 Verse 72

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 70

Bhagavad Gita: Verse 2.70

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥ २-७०॥


āpūryamāṇamacalapratiṣṭhaṃ
samudramāpaḥ praviśanti yadvat
tadvatkāmā yaṃ praviśanti sarve
sa śāntimāpnoti na kāmakāmī


Meaning:

He attains Peace into whom all desires enter as waters enter the ocean, which, filled from all sides, remains unmoved; but not the desirer of desires.


āpuryamāṇaṃ = always being filled; acalapratiṣṭhaṃ = steadily situated; samudraṃ = the ocean; āpaḥ = waters; praviśanti = enter; yadvat = as; tadvat = so; kāmāḥ = desires; yaṃ = unto whom; praviśanti = enter; sarve = all; saḥ = that person; śāntiṃ = peace; āpnoti = achieves; na = not; kāmakāmī = one who desires to fulfill desires.;

Bhagavad Gita Chapter 2 Verse 70

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 68

Bhagavad Gita: Verse 2.68

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥


tasmādyasya mahābāho nigṛhītāni sarvaśaḥ
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā


Meaning:

Therefore, O Mighty-armed, his knowledge is steady whose senses are completely restrained from sense-objects.


tasmāt = therefore; yasya = whose; mahābāho = O mighty-armed one; nigṛhītāni = so curbed down; sarvaśaḥ = all around; indriyāṇi = the senses; indriyārthebhyaḥ = from sense objects; tasya = his; prajñā = intelligence; pratiṣṭhitā = fixed.;

Bhagavad Gita Chapter 2 Verse 68

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 69

Bhagavad Gita: Verse 2.69

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९॥


yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ


Meaning:

That which is night to all beings, in that the self-controlled man keeps awake; where all beings are awake, that is the night for the Sage (MUNI) who sees.


= what; niśā = is night; sarva = all; bhūtānāṃ = of living entities; tasyāṃ = in that; jāgarti = is wakeful; saṃyamī = the self-controlled; yasyāṃ = in which; jāgrati = are awake; bhūtāni = all beings; = that is; niśā = night; paśyataḥ = for the introspective; muneḥ = sage.;

Bhagavad Gita Chapter 2 Verse 69

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 66

Bhagavad Gita: Verse 2.66

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ २-६६॥


nāsti buddhirayuktasya na cāyuktasya bhāvanā
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham


Meaning:

There is no knowledge (of the Self) to the unsteady; and to the unsteady no meditation; and to the unmeditative no peace; to the peaceless, how can there be happiness?


nāsti = there cannot be; buddhiḥ = transcendental intelligence; ayuktasya = of one who is not connected (with Krishna consciousness); na = not; ca = and; ayuktasya = of one devoid of Krishna consciousness; bhāvanā = fixed mind (in happiness); na = not; ca = and; abhāvayataḥ = of one who is not fixed; śāntiḥ = peace; aśāntasya = of the unpeaceful; kutaḥ = where is; sukhaṃ = happiness.;

Bhagavad Gita Chapter 2 Verse 66

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 67

Bhagavad Gita: Verse 2.67

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७॥


indriyāṇāṃ hi caratāṃ yanmano’nuvidhīyate
tadasya harati prajñāṃ vāyurnāvamivāmbhasi


Meaning:

For, the mind, which follows in the wake of the wandering senses, carries away his discrimination, as the wind carries away a boat on the waters.


indriyāṇāṃ = of the senses; hi = certainly; caratāṃ = while roaming; yat = with which; manaḥ = the mind; anuvidhīyate = becomes constantly engaged; tat = that; asya = his; harati = takes away; prajñāṃ = intelligence; vāyuḥ = wind; navaṃ = a boat; iva = like; ambhasi = on the water.;

Bhagavad Gita Chapter 2 Verse 67

Bhagavad Gita Chapter 2 Summary

Radha Krishna

Bhagavad Gita Chapter 2 Verse 65

Bhagavad Gita: Verse 2.65

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ २-६५॥


prasāde sarvaduḥkhānāṃ hānirasyopajāyate
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate


Meaning:

In that peace all pains are destroyed; for, the intellect of the tranquil-minded soon becomes steady.


prasādaṃ = the mercy of the Lord; adhigacchati = attains.; prasāde = on achievement of the causeless mercy of the Lord; sarva = of all; duḥkhānāṃ = material miseries; hāniḥ = destruction; asya = his; upajāyate = takes place; prasannacetasaḥ = of the happy-minded; hi = certainly; āṣu = very soon; buddhiḥ = intelligence; pari = sufficiently; avatiṣṭhate = becomes established.;

Bhagavad Gita Chapter 2 Verse 65

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 64

Bhagavad Gita: Verse 2.64

रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । orवियुक्तैस्तु
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २-६४॥


rāgadveṣavimuktaistu viṣayānindriyaiścaran . orviyuktais
ātmavaśyairvidheyātmā prasādamadhigacchati


Meaning:

But the self-controlled man, moving among objects, with his senses under restraint, and free from both attraction and repulsion, attains peace.


rāga = attachment; dveṣa = and detachment; vimuktaiḥ = by one who has become free from; tu = but; viṣayān = sense objects; indriyaiḥ = by the senses; caran = acting upon; ātmavaśyaiḥ = under one’s control; vidheyātmā = one who follows regulated freedom;

Bhagavad Gita Chapter 2 Verse 64

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 61

Bhagavad Gita: Verse 2.61

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥


tāni sarvāṇi saṃyamya yukta āsīta matparaḥ
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā


Meaning:

Having restrained them all, he should sit steadfast, intent on Me; his Wisdom is steady, whose senses are under control.


tāni = those senses; sarvāṇi = all; saṃyamya = keeping under control; yuktaḥ = engaged; āsīta = should be situated; matparaḥ = in relationship with Me; vaśe = in full subjugation; hi = certainly; yasya = one whose; indriyāṇi = senses; tasya = his; prajñā = consciousness; pratiṣṭhitā = fixed.;

Bhagavad Gita Chapter 2 Verse 61

Bhagavad Gita Chapter 2 Summary