Bhagavad Gita Chapter 2 Verse 66

Bhagavad Gita: Verse 2.66

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ २-६६॥


nāsti buddhirayuktasya na cāyuktasya bhāvanā
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham


Meaning:

There is no knowledge (of the Self) to the unsteady; and to the unsteady no meditation; and to the unmeditative no peace; to the peaceless, how can there be happiness?


nāsti = there cannot be; buddhiḥ = transcendental intelligence; ayuktasya = of one who is not connected (with Krishna consciousness); na = not; ca = and; ayuktasya = of one devoid of Krishna consciousness; bhāvanā = fixed mind (in happiness); na = not; ca = and; abhāvayataḥ = of one who is not fixed; śāntiḥ = peace; aśāntasya = of the unpeaceful; kutaḥ = where is; sukhaṃ = happiness.;

Bhagavad Gita Chapter 2 Verse 66

Bhagavad Gita Chapter 2 Summary

Radha Krishna

Bhagavad Gita Chapter 2 Verse 65

Bhagavad Gita: Verse 2.65

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ २-६५॥


prasāde sarvaduḥkhānāṃ hānirasyopajāyate
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate


Meaning:

In that peace all pains are destroyed; for, the intellect of the tranquil-minded soon becomes steady.


prasādaṃ = the mercy of the Lord; adhigacchati = attains.; prasāde = on achievement of the causeless mercy of the Lord; sarva = of all; duḥkhānāṃ = material miseries; hāniḥ = destruction; asya = his; upajāyate = takes place; prasannacetasaḥ = of the happy-minded; hi = certainly; āṣu = very soon; buddhiḥ = intelligence; pari = sufficiently; avatiṣṭhate = becomes established.;

Bhagavad Gita Chapter 2 Verse 65

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 64

Bhagavad Gita: Verse 2.64

रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । orवियुक्तैस्तु
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २-६४॥


rāgadveṣavimuktaistu viṣayānindriyaiścaran . orviyuktais
ātmavaśyairvidheyātmā prasādamadhigacchati


Meaning:

But the self-controlled man, moving among objects, with his senses under restraint, and free from both attraction and repulsion, attains peace.


rāga = attachment; dveṣa = and detachment; vimuktaiḥ = by one who has become free from; tu = but; viṣayān = sense objects; indriyaiḥ = by the senses; caran = acting upon; ātmavaśyaiḥ = under one’s control; vidheyātmā = one who follows regulated freedom;

Bhagavad Gita Chapter 2 Verse 64

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 63

Bhagavad Gita: Verse 2.63

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३॥


krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ
smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati


Meaning:

From anger comes delusion ; from delusion loss of memory ; from loss of memory the destruction of discrimination ; from destruction of discrimination he perishes.


krodhaḥ = anger; abhijāyate = becomes manifest.; krodhāt = from anger; bhavati = takes place; sammohaḥ = perfect illusion; sammohāt = from illusion; smṛti = of memory; vibhramaḥ = bewilderment; smṛtibhraṃśāt = after bewilderment of memory; buddhināśaḥ = loss of intelligence; buddhināśāt = and from loss of intelligence; praṇaśyati = one falls down.;

Bhagavad Gita Chapter 2 Verse 63

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 62

Bhagavad Gita: Verse 2.62

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२॥


dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate
saṅgātsañjāyate kāmaḥ kāmātkrodho’bhijāyate


Meaning:

When a man thinks of objects, attachment for them arises; from attachment desire is born; from desire arises anger


dhyāyataḥ = while contemplating; viṣayān = sense objects; puṃsaḥ = of a person; saṅgaḥ = attachment; teṣu = in the sense objects; upajāyate = develops; saṅgāt = from attachment; sañjāyate = develops; kāmaḥ = desire; kāmāt = from desire;

Bhagavad Gita Chapter 2 Verse 62

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 61

Bhagavad Gita: Verse 2.61

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥


tāni sarvāṇi saṃyamya yukta āsīta matparaḥ
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā


Meaning:

Having restrained them all, he should sit steadfast, intent on Me; his Wisdom is steady, whose senses are under control.


tāni = those senses; sarvāṇi = all; saṃyamya = keeping under control; yuktaḥ = engaged; āsīta = should be situated; matparaḥ = in relationship with Me; vaśe = in full subjugation; hi = certainly; yasya = one whose; indriyāṇi = senses; tasya = his; prajñā = consciousness; pratiṣṭhitā = fixed.;

Bhagavad Gita Chapter 2 Verse 61

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 60

Bhagavad Gita: Verse 2.60

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥


yatato hyapi kaunteya puruṣasya vipaścitaḥ
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ


Meaning:

The turbulent senses, O son of Kunti, do violently carry away the mind of a wise-man, though he be striving (to control them) .


yatataḥ = while endeavoring; hi = certainly; api = in spite of; kaunteya = O son of Kunti; puruṣasya = of a man; vipaścitaḥ = full of discriminating knowledge; indriyāṇi = the senses; pramāthīni = agitating; haranti = throw; prasabhaṃ = by force; manaḥ = the mind.;

Bhagavad Gita Chapter 2 Verse 60

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 59

Bhagavad Gita: Verse 2.59

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९॥


viṣayā vinivartante nirāhārasya dehinaḥ
rasavarjaṃ raso’pyasya paraṃ dṛṣṭvā nivartate


Meaning:

The objects of the senses turn away from the abstinent man leaving the longing (behind) ; but his longing also leaves him on seeing the Supreme.


viṣayāḥ = objects for sense enjoyment; vinivartante = are practiced to be refrained from; nirāhārasya = by negative restrictions; dehīnaḥ = for the embodied; rasavarjaṃ = giving up the taste; rasaḥ = sense of enjoyment; api = although there is; asya = his; paraṃ = far superior things; dṛṣṭvā = by experiencing; nivartate = he ceases from.;

Bhagavad Gita Chapter 2 Verse 59

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 58

Bhagavad Gita: Verse 2.58

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥


yadā saṃharate cāyaṃ kūrmo’ṅgānīva sarvaśaḥ
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā


Meaning:

When, like the tortoise which withdraws its limbs from all sides, he withdraws his senses from the sense-objects then his Wisdom becomes steady.


yadā = when; saṃharate = winds up; ca = also; ayaṃ = he; kūrmaḥ = tortoise; aṅgāni = limbs; iva = like; sarvaśaḥ = altogether; indriyāṇi = senses; indriyārthebhyaḥ = from the sense objects; tasya = his; prajñā = consciousness; pratiṣṭhitā = fixed.;

Bhagavad Gita Chapter 2 Verse 58

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 57

Bhagavad Gita: Verse 2.57

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥


yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā


Meaning:

He who is everywhere without attachment, on meeting with anything good or bad, who neither rejoices nor hates, his Wisdom is fixed.


yaḥ = one who; sarvatra = everywhere; anabhisnehaḥ = without affection; tat = that; tat = that; prāpya = achieving; śubha = good; aśubhaṃ = evil; na = never; abhinandatī = praises; na = never; dveṣṭi = envies; tasya = his; prajñā = perfect knowledge; pratiṣṭhitā = fixed.;

Bhagavad Gita Chapter 2 Verse 57

Bhagavad Gita Chapter 2 Summary