Tag Archives: Arjuna Yoga

Bhagavad Gita Chapter 2 Verse 62

Bhagavad Gita: Verse 2.62

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२॥


dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate
saṅgātsañjāyate kāmaḥ kāmātkrodho’bhijāyate


Meaning:

When a man thinks of objects, attachment for them arises; from attachment desire is born; from desire arises anger


dhyāyataḥ = while contemplating; viṣayān = sense objects; puṃsaḥ = of a person; saṅgaḥ = attachment; teṣu = in the sense objects; upajāyate = develops; saṅgāt = from attachment; sañjāyate = develops; kāmaḥ = desire; kāmāt = from desire;

Bhagavad Gita Chapter 2 Verse 62

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 63

Bhagavad Gita: Verse 2.63

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३॥


krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ
smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati


Meaning:

From anger comes delusion ; from delusion loss of memory ; from loss of memory the destruction of discrimination ; from destruction of discrimination he perishes.


krodhaḥ = anger; abhijāyate = becomes manifest.; krodhāt = from anger; bhavati = takes place; sammohaḥ = perfect illusion; sammohāt = from illusion; smṛti = of memory; vibhramaḥ = bewilderment; smṛtibhraṃśāt = after bewilderment of memory; buddhināśaḥ = loss of intelligence; buddhināśāt = and from loss of intelligence; praṇaśyati = one falls down.;

Bhagavad Gita Chapter 2 Verse 63

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 59

Bhagavad Gita: Verse 2.59

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९॥


viṣayā vinivartante nirāhārasya dehinaḥ
rasavarjaṃ raso’pyasya paraṃ dṛṣṭvā nivartate


Meaning:

The objects of the senses turn away from the abstinent man leaving the longing (behind) ; but his longing also leaves him on seeing the Supreme.


viṣayāḥ = objects for sense enjoyment; vinivartante = are practiced to be refrained from; nirāhārasya = by negative restrictions; dehīnaḥ = for the embodied; rasavarjaṃ = giving up the taste; rasaḥ = sense of enjoyment; api = although there is; asya = his; paraṃ = far superior things; dṛṣṭvā = by experiencing; nivartate = he ceases from.;

Bhagavad Gita Chapter 2 Verse 59

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 60

Bhagavad Gita: Verse 2.60

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥


yatato hyapi kaunteya puruṣasya vipaścitaḥ
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ


Meaning:

The turbulent senses, O son of Kunti, do violently carry away the mind of a wise-man, though he be striving (to control them) .


yatataḥ = while endeavoring; hi = certainly; api = in spite of; kaunteya = O son of Kunti; puruṣasya = of a man; vipaścitaḥ = full of discriminating knowledge; indriyāṇi = the senses; pramāthīni = agitating; haranti = throw; prasabhaṃ = by force; manaḥ = the mind.;

Bhagavad Gita Chapter 2 Verse 60

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 58

Bhagavad Gita: Verse 2.58

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥


yadā saṃharate cāyaṃ kūrmo’ṅgānīva sarvaśaḥ
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā


Meaning:

When, like the tortoise which withdraws its limbs from all sides, he withdraws his senses from the sense-objects then his Wisdom becomes steady.


yadā = when; saṃharate = winds up; ca = also; ayaṃ = he; kūrmaḥ = tortoise; aṅgāni = limbs; iva = like; sarvaśaḥ = altogether; indriyāṇi = senses; indriyārthebhyaḥ = from the sense objects; tasya = his; prajñā = consciousness; pratiṣṭhitā = fixed.;

Bhagavad Gita Chapter 2 Verse 58

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 56

Bhagavad Gita: Verse 2.56

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६॥


duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate


Meaning:

He whose mind is not shaken by adversity, and who in prosperity does not hanker after pleasures, who is free from attachment, fear and anger, is called a Sage-of-Steady-Wisdom.


duḥkheṣu = in the threefold miseries; anudvignamanāḥ = without being agitated in mind; sukheṣu = in happiness; vigataspṛhaḥ = without being interested; vīta = free from; rāga = attachment; bhaya = fear; krodhaḥ = and anger; sthitadhīḥ = whose mind is steady; muniḥ = a sage; ucyate = is called.;

Bhagavad Gita Chapter 2 Verse 56

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 57

Bhagavad Gita: Verse 2.57

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥


yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā


Meaning:

He who is everywhere without attachment, on meeting with anything good or bad, who neither rejoices nor hates, his Wisdom is fixed.


yaḥ = one who; sarvatra = everywhere; anabhisnehaḥ = without affection; tat = that; tat = that; prāpya = achieving; śubha = good; aśubhaṃ = evil; na = never; abhinandatī = praises; na = never; dveṣṭi = envies; tasya = his; prajñā = perfect knowledge; pratiṣṭhitā = fixed.;

Bhagavad Gita Chapter 2 Verse 57

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 55

Bhagavad Gita: Verse 2.55

श्रीभगवानुवाच ।
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५॥


śrībhagavānuvāca
prajahāti yadā kāmānsarvānpārtha manogatān
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate


Meaning:

The Blessed Lord said: When a man completely casts off, O Partha, all the desires of the mind, and is satisfied in the Self by the Self, then is he said to be one of steady Wisdom.


śrībhagavānuvāca = the Supreme Personality of Godhead said; prajahāti = gives up; yadā = when; kāmān = desires for sense gratification; sarvān = of all varieties; pārtha = O son of Pritha; manogatān = of mental concoction; ātmāni = in the pure state of the soul; eva = certainly; ātmanā = by the purified mind; tuṣṭaḥ = satisfied; sthitaprajñaḥ = transcendentally situated; tadā = at that time; ucyate = is said.;

Bhagavad Gita Chapter 2 Verse 55

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 54

Bhagavad Gita: Verse 2.54

अर्जुन उवाच ।
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २-५४॥


arjuna uvāca
sthitaprajñasya kā bhāṣā samādhisthasya keśava
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim


Meaning:

Arjuna said: What, O Keshava, is the description of him who has steady Wisdom and who is merged in the Superconscious state? How does one of steady Wisdom speak, how does he sit, how does he walk?


arjuna uvāca = Arjuna said; sthitaprajñasya = of one who is situated in fixed Krishna consciousness; = what; bhāṣā = language; samādhisthasya = of one situated in trance; keśava = O Krishna; sthitadhīḥ = one fixed in Krishna consciousness; kiṃ = what; prabhāṣeta = speaks; kiṃ = how; āsīta = does remain still; vrajeta = walks; kiṃ = how.;

Bhagavad Gita Chapter 2 Verse 54

Bhagavad Gita Chapter 2 Summary

Bhagavad Gita Chapter 2 Verse 52

Bhagavad Gita: Verse 2.52

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥


yadā te mohakalilaṃ buddhirvyatitariṣyati
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca


Meaning:

When your intellect crosses beyond the mire of delusion, then you shall attain to indifference as to what has been heard and what is yet to be heard.


yadā = when; te = your; moha = of illusion; kalilaṃ = dense forest; buddhiḥ = transcendental service with intelligence; vyatitariṣyati = surpasses; tadā = at that time; gantāsi = you shall go; nirvedaṃ = callousness; śrotavyasya = toward all that is to be heard; śrutasya = all that is already heard; ca = also.;

Bhagavad Gita Chapter 2 Verse 52

Bhagavad Gita Chapter 2 Summary